| Singular | Dual | Plural |
Nominative |
असंप्रत्तः
asaṁprattaḥ
|
असंप्रत्तौ
asaṁprattau
|
असंप्रत्ताः
asaṁprattāḥ
|
Vocative |
असंप्रत्त
asaṁpratta
|
असंप्रत्तौ
asaṁprattau
|
असंप्रत्ताः
asaṁprattāḥ
|
Accusative |
असंप्रत्तम्
asaṁprattam
|
असंप्रत्तौ
asaṁprattau
|
असंप्रत्तान्
asaṁprattān
|
Instrumental |
असंप्रत्तेन
asaṁprattena
|
असंप्रत्ताभ्याम्
asaṁprattābhyām
|
असंप्रत्तैः
asaṁprattaiḥ
|
Dative |
असंप्रत्ताय
asaṁprattāya
|
असंप्रत्ताभ्याम्
asaṁprattābhyām
|
असंप्रत्तेभ्यः
asaṁprattebhyaḥ
|
Ablative |
असंप्रत्तात्
asaṁprattāt
|
असंप्रत्ताभ्याम्
asaṁprattābhyām
|
असंप्रत्तेभ्यः
asaṁprattebhyaḥ
|
Genitive |
असंप्रत्तस्य
asaṁprattasya
|
असंप्रत्तयोः
asaṁprattayoḥ
|
असंप्रत्तानाम्
asaṁprattānām
|
Locative |
असंप्रत्ते
asaṁpratte
|
असंप्रत्तयोः
asaṁprattayoḥ
|
असंप्रत्तेषु
asaṁpratteṣu
|