| Singular | Dual | Plural |
Nominative |
असंप्रदत्ता
asaṁpradattā
|
असंप्रदत्ते
asaṁpradatte
|
असंप्रदत्ताः
asaṁpradattāḥ
|
Vocative |
असंप्रदत्ते
asaṁpradatte
|
असंप्रदत्ते
asaṁpradatte
|
असंप्रदत्ताः
asaṁpradattāḥ
|
Accusative |
असंप्रदत्ताम्
asaṁpradattām
|
असंप्रदत्ते
asaṁpradatte
|
असंप्रदत्ताः
asaṁpradattāḥ
|
Instrumental |
असंप्रदत्तया
asaṁpradattayā
|
असंप्रदत्ताभ्याम्
asaṁpradattābhyām
|
असंप्रदत्ताभिः
asaṁpradattābhiḥ
|
Dative |
असंप्रदत्तायै
asaṁpradattāyai
|
असंप्रदत्ताभ्याम्
asaṁpradattābhyām
|
असंप्रदत्ताभ्यः
asaṁpradattābhyaḥ
|
Ablative |
असंप्रदत्तायाः
asaṁpradattāyāḥ
|
असंप्रदत्ताभ्याम्
asaṁpradattābhyām
|
असंप्रदत्ताभ्यः
asaṁpradattābhyaḥ
|
Genitive |
असंप्रदत्तायाः
asaṁpradattāyāḥ
|
असंप्रदत्तयोः
asaṁpradattayoḥ
|
असंप्रदत्तानाम्
asaṁpradattānām
|
Locative |
असंप्रदत्तायाम्
asaṁpradattāyām
|
असंप्रदत्तयोः
asaṁpradattayoḥ
|
असंप्रदत्तासु
asaṁpradattāsu
|