Sanskrit tools

Sanskrit declension


Declension of असंप्रदत्ता asaṁpradattā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative असंप्रदत्ता asaṁpradattā
असंप्रदत्ते asaṁpradatte
असंप्रदत्ताः asaṁpradattāḥ
Vocative असंप्रदत्ते asaṁpradatte
असंप्रदत्ते asaṁpradatte
असंप्रदत्ताः asaṁpradattāḥ
Accusative असंप्रदत्ताम् asaṁpradattām
असंप्रदत्ते asaṁpradatte
असंप्रदत्ताः asaṁpradattāḥ
Instrumental असंप्रदत्तया asaṁpradattayā
असंप्रदत्ताभ्याम् asaṁpradattābhyām
असंप्रदत्ताभिः asaṁpradattābhiḥ
Dative असंप्रदत्तायै asaṁpradattāyai
असंप्रदत्ताभ्याम् asaṁpradattābhyām
असंप्रदत्ताभ्यः asaṁpradattābhyaḥ
Ablative असंप्रदत्तायाः asaṁpradattāyāḥ
असंप्रदत्ताभ्याम् asaṁpradattābhyām
असंप्रदत्ताभ्यः asaṁpradattābhyaḥ
Genitive असंप्रदत्तायाः asaṁpradattāyāḥ
असंप्रदत्तयोः asaṁpradattayoḥ
असंप्रदत्तानाम् asaṁpradattānām
Locative असंप्रदत्तायाम् asaṁpradattāyām
असंप्रदत्तयोः asaṁpradattayoḥ
असंप्रदत्तासु asaṁpradattāsu