| Singular | Dual | Plural |
Nominative |
असंप्रदत्तम्
asaṁpradattam
|
असंप्रदत्ते
asaṁpradatte
|
असंप्रदत्तानि
asaṁpradattāni
|
Vocative |
असंप्रदत्त
asaṁpradatta
|
असंप्रदत्ते
asaṁpradatte
|
असंप्रदत्तानि
asaṁpradattāni
|
Accusative |
असंप्रदत्तम्
asaṁpradattam
|
असंप्रदत्ते
asaṁpradatte
|
असंप्रदत्तानि
asaṁpradattāni
|
Instrumental |
असंप्रदत्तेन
asaṁpradattena
|
असंप्रदत्ताभ्याम्
asaṁpradattābhyām
|
असंप्रदत्तैः
asaṁpradattaiḥ
|
Dative |
असंप्रदत्ताय
asaṁpradattāya
|
असंप्रदत्ताभ्याम्
asaṁpradattābhyām
|
असंप्रदत्तेभ्यः
asaṁpradattebhyaḥ
|
Ablative |
असंप्रदत्तात्
asaṁpradattāt
|
असंप्रदत्ताभ्याम्
asaṁpradattābhyām
|
असंप्रदत्तेभ्यः
asaṁpradattebhyaḥ
|
Genitive |
असंप्रदत्तस्य
asaṁpradattasya
|
असंप्रदत्तयोः
asaṁpradattayoḥ
|
असंप्रदत्तानाम्
asaṁpradattānām
|
Locative |
असंप्रदत्ते
asaṁpradatte
|
असंप्रदत्तयोः
asaṁpradattayoḥ
|
असंप्रदत्तेषु
asaṁpradatteṣu
|