Sanskrit tools

Sanskrit declension


Declension of असंप्राप्ता asaṁprāptā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative असंप्राप्ता asaṁprāptā
असंप्राप्ते asaṁprāpte
असंप्राप्ताः asaṁprāptāḥ
Vocative असंप्राप्ते asaṁprāpte
असंप्राप्ते asaṁprāpte
असंप्राप्ताः asaṁprāptāḥ
Accusative असंप्राप्ताम् asaṁprāptām
असंप्राप्ते asaṁprāpte
असंप्राप्ताः asaṁprāptāḥ
Instrumental असंप्राप्तया asaṁprāptayā
असंप्राप्ताभ्याम् asaṁprāptābhyām
असंप्राप्ताभिः asaṁprāptābhiḥ
Dative असंप्राप्तायै asaṁprāptāyai
असंप्राप्ताभ्याम् asaṁprāptābhyām
असंप्राप्ताभ्यः asaṁprāptābhyaḥ
Ablative असंप्राप्तायाः asaṁprāptāyāḥ
असंप्राप्ताभ्याम् asaṁprāptābhyām
असंप्राप्ताभ्यः asaṁprāptābhyaḥ
Genitive असंप्राप्तायाः asaṁprāptāyāḥ
असंप्राप्तयोः asaṁprāptayoḥ
असंप्राप्तानाम् asaṁprāptānām
Locative असंप्राप्तायाम् asaṁprāptāyām
असंप्राप्तयोः asaṁprāptayoḥ
असंप्राप्तासु asaṁprāptāsu