Sanskrit tools

Sanskrit declension


Declension of असंबद्ध asaṁbaddha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative असंबद्धः asaṁbaddhaḥ
असंबद्धौ asaṁbaddhau
असंबद्धाः asaṁbaddhāḥ
Vocative असंबद्ध asaṁbaddha
असंबद्धौ asaṁbaddhau
असंबद्धाः asaṁbaddhāḥ
Accusative असंबद्धम् asaṁbaddham
असंबद्धौ asaṁbaddhau
असंबद्धान् asaṁbaddhān
Instrumental असंबद्धेन asaṁbaddhena
असंबद्धाभ्याम् asaṁbaddhābhyām
असंबद्धैः asaṁbaddhaiḥ
Dative असंबद्धाय asaṁbaddhāya
असंबद्धाभ्याम् asaṁbaddhābhyām
असंबद्धेभ्यः asaṁbaddhebhyaḥ
Ablative असंबद्धात् asaṁbaddhāt
असंबद्धाभ्याम् asaṁbaddhābhyām
असंबद्धेभ्यः asaṁbaddhebhyaḥ
Genitive असंबद्धस्य asaṁbaddhasya
असंबद्धयोः asaṁbaddhayoḥ
असंबद्धानाम् asaṁbaddhānām
Locative असंबद्धे asaṁbaddhe
असंबद्धयोः asaṁbaddhayoḥ
असंबद्धेषु asaṁbaddheṣu