Sanskrit tools

Sanskrit declension


Declension of असंबद्धा asaṁbaddhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative असंबद्धा asaṁbaddhā
असंबद्धे asaṁbaddhe
असंबद्धाः asaṁbaddhāḥ
Vocative असंबद्धे asaṁbaddhe
असंबद्धे asaṁbaddhe
असंबद्धाः asaṁbaddhāḥ
Accusative असंबद्धाम् asaṁbaddhām
असंबद्धे asaṁbaddhe
असंबद्धाः asaṁbaddhāḥ
Instrumental असंबद्धया asaṁbaddhayā
असंबद्धाभ्याम् asaṁbaddhābhyām
असंबद्धाभिः asaṁbaddhābhiḥ
Dative असंबद्धायै asaṁbaddhāyai
असंबद्धाभ्याम् asaṁbaddhābhyām
असंबद्धाभ्यः asaṁbaddhābhyaḥ
Ablative असंबद्धायाः asaṁbaddhāyāḥ
असंबद्धाभ्याम् asaṁbaddhābhyām
असंबद्धाभ्यः asaṁbaddhābhyaḥ
Genitive असंबद्धायाः asaṁbaddhāyāḥ
असंबद्धयोः asaṁbaddhayoḥ
असंबद्धानाम् asaṁbaddhānām
Locative असंबद्धायाम् asaṁbaddhāyām
असंबद्धयोः asaṁbaddhayoḥ
असंबद्धासु asaṁbaddhāsu