Sanskrit tools

Sanskrit declension


Declension of असंबन्धा asaṁbandhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative असंबन्धा asaṁbandhā
असंबन्धे asaṁbandhe
असंबन्धाः asaṁbandhāḥ
Vocative असंबन्धे asaṁbandhe
असंबन्धे asaṁbandhe
असंबन्धाः asaṁbandhāḥ
Accusative असंबन्धाम् asaṁbandhām
असंबन्धे asaṁbandhe
असंबन्धाः asaṁbandhāḥ
Instrumental असंबन्धया asaṁbandhayā
असंबन्धाभ्याम् asaṁbandhābhyām
असंबन्धाभिः asaṁbandhābhiḥ
Dative असंबन्धायै asaṁbandhāyai
असंबन्धाभ्याम् asaṁbandhābhyām
असंबन्धाभ्यः asaṁbandhābhyaḥ
Ablative असंबन्धायाः asaṁbandhāyāḥ
असंबन्धाभ्याम् asaṁbandhābhyām
असंबन्धाभ्यः asaṁbandhābhyaḥ
Genitive असंबन्धायाः asaṁbandhāyāḥ
असंबन्धयोः asaṁbandhayoḥ
असंबन्धानाम् asaṁbandhānām
Locative असंबन्धायाम् asaṁbandhāyām
असंबन्धयोः asaṁbandhayoḥ
असंबन्धासु asaṁbandhāsu