Sanskrit tools

Sanskrit declension


Declension of असंबन्ध asaṁbandha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative असंबन्धम् asaṁbandham
असंबन्धे asaṁbandhe
असंबन्धानि asaṁbandhāni
Vocative असंबन्ध asaṁbandha
असंबन्धे asaṁbandhe
असंबन्धानि asaṁbandhāni
Accusative असंबन्धम् asaṁbandham
असंबन्धे asaṁbandhe
असंबन्धानि asaṁbandhāni
Instrumental असंबन्धेन asaṁbandhena
असंबन्धाभ्याम् asaṁbandhābhyām
असंबन्धैः asaṁbandhaiḥ
Dative असंबन्धाय asaṁbandhāya
असंबन्धाभ्याम् asaṁbandhābhyām
असंबन्धेभ्यः asaṁbandhebhyaḥ
Ablative असंबन्धात् asaṁbandhāt
असंबन्धाभ्याम् asaṁbandhābhyām
असंबन्धेभ्यः asaṁbandhebhyaḥ
Genitive असंबन्धस्य asaṁbandhasya
असंबन्धयोः asaṁbandhayoḥ
असंबन्धानाम् asaṁbandhānām
Locative असंबन्धे asaṁbandhe
असंबन्धयोः asaṁbandhayoḥ
असंबन्धेषु asaṁbandheṣu