Sanskrit tools

Sanskrit declension


Declension of असंबाध asaṁbādha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative असंबाधः asaṁbādhaḥ
असंबाधौ asaṁbādhau
असंबाधाः asaṁbādhāḥ
Vocative असंबाध asaṁbādha
असंबाधौ asaṁbādhau
असंबाधाः asaṁbādhāḥ
Accusative असंबाधम् asaṁbādham
असंबाधौ asaṁbādhau
असंबाधान् asaṁbādhān
Instrumental असंबाधेन asaṁbādhena
असंबाधाभ्याम् asaṁbādhābhyām
असंबाधैः asaṁbādhaiḥ
Dative असंबाधाय asaṁbādhāya
असंबाधाभ्याम् asaṁbādhābhyām
असंबाधेभ्यः asaṁbādhebhyaḥ
Ablative असंबाधात् asaṁbādhāt
असंबाधाभ्याम् asaṁbādhābhyām
असंबाधेभ्यः asaṁbādhebhyaḥ
Genitive असंबाधस्य asaṁbādhasya
असंबाधयोः asaṁbādhayoḥ
असंबाधानाम् asaṁbādhānām
Locative असंबाधे asaṁbādhe
असंबाधयोः asaṁbādhayoḥ
असंबाधेषु asaṁbādheṣu