| Singular | Dual | Plural |
Nominative |
असंबाधा
asaṁbādhā
|
असंबाधे
asaṁbādhe
|
असंबाधाः
asaṁbādhāḥ
|
Vocative |
असंबाधे
asaṁbādhe
|
असंबाधे
asaṁbādhe
|
असंबाधाः
asaṁbādhāḥ
|
Accusative |
असंबाधाम्
asaṁbādhām
|
असंबाधे
asaṁbādhe
|
असंबाधाः
asaṁbādhāḥ
|
Instrumental |
असंबाधया
asaṁbādhayā
|
असंबाधाभ्याम्
asaṁbādhābhyām
|
असंबाधाभिः
asaṁbādhābhiḥ
|
Dative |
असंबाधायै
asaṁbādhāyai
|
असंबाधाभ्याम्
asaṁbādhābhyām
|
असंबाधाभ्यः
asaṁbādhābhyaḥ
|
Ablative |
असंबाधायाः
asaṁbādhāyāḥ
|
असंबाधाभ्याम्
asaṁbādhābhyām
|
असंबाधाभ्यः
asaṁbādhābhyaḥ
|
Genitive |
असंबाधायाः
asaṁbādhāyāḥ
|
असंबाधयोः
asaṁbādhayoḥ
|
असंबाधानाम्
asaṁbādhānām
|
Locative |
असंबाधायाम्
asaṁbādhāyām
|
असंबाधयोः
asaṁbādhayoḥ
|
असंबाधासु
asaṁbādhāsu
|