Sanskrit tools

Sanskrit declension


Declension of असंबोध asaṁbodha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative असंबोधः asaṁbodhaḥ
असंबोधौ asaṁbodhau
असंबोधाः asaṁbodhāḥ
Vocative असंबोध asaṁbodha
असंबोधौ asaṁbodhau
असंबोधाः asaṁbodhāḥ
Accusative असंबोधम् asaṁbodham
असंबोधौ asaṁbodhau
असंबोधान् asaṁbodhān
Instrumental असंबोधेन asaṁbodhena
असंबोधाभ्याम् asaṁbodhābhyām
असंबोधैः asaṁbodhaiḥ
Dative असंबोधाय asaṁbodhāya
असंबोधाभ्याम् asaṁbodhābhyām
असंबोधेभ्यः asaṁbodhebhyaḥ
Ablative असंबोधात् asaṁbodhāt
असंबोधाभ्याम् asaṁbodhābhyām
असंबोधेभ्यः asaṁbodhebhyaḥ
Genitive असंबोधस्य asaṁbodhasya
असंबोधयोः asaṁbodhayoḥ
असंबोधानाम् asaṁbodhānām
Locative असंबोधे asaṁbodhe
असंबोधयोः asaṁbodhayoḥ
असंबोधेषु asaṁbodheṣu