| Singular | Dual | Plural |
Nominative |
असंबोधः
asaṁbodhaḥ
|
असंबोधौ
asaṁbodhau
|
असंबोधाः
asaṁbodhāḥ
|
Vocative |
असंबोध
asaṁbodha
|
असंबोधौ
asaṁbodhau
|
असंबोधाः
asaṁbodhāḥ
|
Accusative |
असंबोधम्
asaṁbodham
|
असंबोधौ
asaṁbodhau
|
असंबोधान्
asaṁbodhān
|
Instrumental |
असंबोधेन
asaṁbodhena
|
असंबोधाभ्याम्
asaṁbodhābhyām
|
असंबोधैः
asaṁbodhaiḥ
|
Dative |
असंबोधाय
asaṁbodhāya
|
असंबोधाभ्याम्
asaṁbodhābhyām
|
असंबोधेभ्यः
asaṁbodhebhyaḥ
|
Ablative |
असंबोधात्
asaṁbodhāt
|
असंबोधाभ्याम्
asaṁbodhābhyām
|
असंबोधेभ्यः
asaṁbodhebhyaḥ
|
Genitive |
असंबोधस्य
asaṁbodhasya
|
असंबोधयोः
asaṁbodhayoḥ
|
असंबोधानाम्
asaṁbodhānām
|
Locative |
असंबोधे
asaṁbodhe
|
असंबोधयोः
asaṁbodhayoḥ
|
असंबोधेषु
asaṁbodheṣu
|