Sanskrit tools

Sanskrit declension


Declension of असंभव asaṁbhava, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative असंभवः asaṁbhavaḥ
असंभवौ asaṁbhavau
असंभवाः asaṁbhavāḥ
Vocative असंभव asaṁbhava
असंभवौ asaṁbhavau
असंभवाः asaṁbhavāḥ
Accusative असंभवम् asaṁbhavam
असंभवौ asaṁbhavau
असंभवान् asaṁbhavān
Instrumental असंभवेन asaṁbhavena
असंभवाभ्याम् asaṁbhavābhyām
असंभवैः asaṁbhavaiḥ
Dative असंभवाय asaṁbhavāya
असंभवाभ्याम् asaṁbhavābhyām
असंभवेभ्यः asaṁbhavebhyaḥ
Ablative असंभवात् asaṁbhavāt
असंभवाभ्याम् asaṁbhavābhyām
असंभवेभ्यः asaṁbhavebhyaḥ
Genitive असंभवस्य asaṁbhavasya
असंभवयोः asaṁbhavayoḥ
असंभवानाम् asaṁbhavānām
Locative असंभवे asaṁbhave
असंभवयोः asaṁbhavayoḥ
असंभवेषु asaṁbhaveṣu