Singular | Dual | Plural | |
Nominative |
असंभवः
asaṁbhavaḥ |
असंभवौ
asaṁbhavau |
असंभवाः
asaṁbhavāḥ |
Vocative |
असंभव
asaṁbhava |
असंभवौ
asaṁbhavau |
असंभवाः
asaṁbhavāḥ |
Accusative |
असंभवम्
asaṁbhavam |
असंभवौ
asaṁbhavau |
असंभवान्
asaṁbhavān |
Instrumental |
असंभवेन
asaṁbhavena |
असंभवाभ्याम्
asaṁbhavābhyām |
असंभवैः
asaṁbhavaiḥ |
Dative |
असंभवाय
asaṁbhavāya |
असंभवाभ्याम्
asaṁbhavābhyām |
असंभवेभ्यः
asaṁbhavebhyaḥ |
Ablative |
असंभवात्
asaṁbhavāt |
असंभवाभ्याम्
asaṁbhavābhyām |
असंभवेभ्यः
asaṁbhavebhyaḥ |
Genitive |
असंभवस्य
asaṁbhavasya |
असंभवयोः
asaṁbhavayoḥ |
असंभवानाम्
asaṁbhavānām |
Locative |
असंभवे
asaṁbhave |
असंभवयोः
asaṁbhavayoḥ |
असंभवेषु
asaṁbhaveṣu |