Sanskrit tools

Sanskrit declension


Declension of असंभव asaṁbhava, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative असंभवम् asaṁbhavam
असंभवे asaṁbhave
असंभवानि asaṁbhavāni
Vocative असंभव asaṁbhava
असंभवे asaṁbhave
असंभवानि asaṁbhavāni
Accusative असंभवम् asaṁbhavam
असंभवे asaṁbhave
असंभवानि asaṁbhavāni
Instrumental असंभवेन asaṁbhavena
असंभवाभ्याम् asaṁbhavābhyām
असंभवैः asaṁbhavaiḥ
Dative असंभवाय asaṁbhavāya
असंभवाभ्याम् asaṁbhavābhyām
असंभवेभ्यः asaṁbhavebhyaḥ
Ablative असंभवात् asaṁbhavāt
असंभवाभ्याम् asaṁbhavābhyām
असंभवेभ्यः asaṁbhavebhyaḥ
Genitive असंभवस्य asaṁbhavasya
असंभवयोः asaṁbhavayoḥ
असंभवानाम् asaṁbhavānām
Locative असंभवे asaṁbhave
असंभवयोः asaṁbhavayoḥ
असंभवेषु asaṁbhaveṣu