Sanskrit tools

Sanskrit declension


Declension of असंभावना asaṁbhāvanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative असंभावना asaṁbhāvanā
असंभावने asaṁbhāvane
असंभावनाः asaṁbhāvanāḥ
Vocative असंभावने asaṁbhāvane
असंभावने asaṁbhāvane
असंभावनाः asaṁbhāvanāḥ
Accusative असंभावनाम् asaṁbhāvanām
असंभावने asaṁbhāvane
असंभावनाः asaṁbhāvanāḥ
Instrumental असंभावनया asaṁbhāvanayā
असंभावनाभ्याम् asaṁbhāvanābhyām
असंभावनाभिः asaṁbhāvanābhiḥ
Dative असंभावनायै asaṁbhāvanāyai
असंभावनाभ्याम् asaṁbhāvanābhyām
असंभावनाभ्यः asaṁbhāvanābhyaḥ
Ablative असंभावनायाः asaṁbhāvanāyāḥ
असंभावनाभ्याम् asaṁbhāvanābhyām
असंभावनाभ्यः asaṁbhāvanābhyaḥ
Genitive असंभावनायाः asaṁbhāvanāyāḥ
असंभावनयोः asaṁbhāvanayoḥ
असंभावनानाम् asaṁbhāvanānām
Locative असंभावनायाम् asaṁbhāvanāyām
असंभावनयोः asaṁbhāvanayoḥ
असंभावनासु asaṁbhāvanāsu