| Singular | Dual | Plural |
Nominative |
असंभावना
asaṁbhāvanā
|
असंभावने
asaṁbhāvane
|
असंभावनाः
asaṁbhāvanāḥ
|
Vocative |
असंभावने
asaṁbhāvane
|
असंभावने
asaṁbhāvane
|
असंभावनाः
asaṁbhāvanāḥ
|
Accusative |
असंभावनाम्
asaṁbhāvanām
|
असंभावने
asaṁbhāvane
|
असंभावनाः
asaṁbhāvanāḥ
|
Instrumental |
असंभावनया
asaṁbhāvanayā
|
असंभावनाभ्याम्
asaṁbhāvanābhyām
|
असंभावनाभिः
asaṁbhāvanābhiḥ
|
Dative |
असंभावनायै
asaṁbhāvanāyai
|
असंभावनाभ्याम्
asaṁbhāvanābhyām
|
असंभावनाभ्यः
asaṁbhāvanābhyaḥ
|
Ablative |
असंभावनायाः
asaṁbhāvanāyāḥ
|
असंभावनाभ्याम्
asaṁbhāvanābhyām
|
असंभावनाभ्यः
asaṁbhāvanābhyaḥ
|
Genitive |
असंभावनायाः
asaṁbhāvanāyāḥ
|
असंभावनयोः
asaṁbhāvanayoḥ
|
असंभावनानाम्
asaṁbhāvanānām
|
Locative |
असंभावनायाम्
asaṁbhāvanāyām
|
असंभावनयोः
asaṁbhāvanayoḥ
|
असंभावनासु
asaṁbhāvanāsu
|