Sanskrit tools

Sanskrit declension


Declension of असंभावनीय asaṁbhāvanīya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative असंभावनीयः asaṁbhāvanīyaḥ
असंभावनीयौ asaṁbhāvanīyau
असंभावनीयाः asaṁbhāvanīyāḥ
Vocative असंभावनीय asaṁbhāvanīya
असंभावनीयौ asaṁbhāvanīyau
असंभावनीयाः asaṁbhāvanīyāḥ
Accusative असंभावनीयम् asaṁbhāvanīyam
असंभावनीयौ asaṁbhāvanīyau
असंभावनीयान् asaṁbhāvanīyān
Instrumental असंभावनीयेन asaṁbhāvanīyena
असंभावनीयाभ्याम् asaṁbhāvanīyābhyām
असंभावनीयैः asaṁbhāvanīyaiḥ
Dative असंभावनीयाय asaṁbhāvanīyāya
असंभावनीयाभ्याम् asaṁbhāvanīyābhyām
असंभावनीयेभ्यः asaṁbhāvanīyebhyaḥ
Ablative असंभावनीयात् asaṁbhāvanīyāt
असंभावनीयाभ्याम् asaṁbhāvanīyābhyām
असंभावनीयेभ्यः asaṁbhāvanīyebhyaḥ
Genitive असंभावनीयस्य asaṁbhāvanīyasya
असंभावनीययोः asaṁbhāvanīyayoḥ
असंभावनीयानाम् asaṁbhāvanīyānām
Locative असंभावनीये asaṁbhāvanīye
असंभावनीययोः asaṁbhāvanīyayoḥ
असंभावनीयेषु asaṁbhāvanīyeṣu