| Singular | Dual | Plural |
Nominative |
असंभावितः
asaṁbhāvitaḥ
|
असंभावितौ
asaṁbhāvitau
|
असंभाविताः
asaṁbhāvitāḥ
|
Vocative |
असंभावित
asaṁbhāvita
|
असंभावितौ
asaṁbhāvitau
|
असंभाविताः
asaṁbhāvitāḥ
|
Accusative |
असंभावितम्
asaṁbhāvitam
|
असंभावितौ
asaṁbhāvitau
|
असंभावितान्
asaṁbhāvitān
|
Instrumental |
असंभावितेन
asaṁbhāvitena
|
असंभाविताभ्याम्
asaṁbhāvitābhyām
|
असंभावितैः
asaṁbhāvitaiḥ
|
Dative |
असंभाविताय
asaṁbhāvitāya
|
असंभाविताभ्याम्
asaṁbhāvitābhyām
|
असंभावितेभ्यः
asaṁbhāvitebhyaḥ
|
Ablative |
असंभावितात्
asaṁbhāvitāt
|
असंभाविताभ्याम्
asaṁbhāvitābhyām
|
असंभावितेभ्यः
asaṁbhāvitebhyaḥ
|
Genitive |
असंभावितस्य
asaṁbhāvitasya
|
असंभावितयोः
asaṁbhāvitayoḥ
|
असंभावितानाम्
asaṁbhāvitānām
|
Locative |
असंभाविते
asaṁbhāvite
|
असंभावितयोः
asaṁbhāvitayoḥ
|
असंभावितेषु
asaṁbhāviteṣu
|