| Singular | Dual | Plural |
Nominative |
असंभाविता
asaṁbhāvitā
|
असंभाविते
asaṁbhāvite
|
असंभाविताः
asaṁbhāvitāḥ
|
Vocative |
असंभाविते
asaṁbhāvite
|
असंभाविते
asaṁbhāvite
|
असंभाविताः
asaṁbhāvitāḥ
|
Accusative |
असंभाविताम्
asaṁbhāvitām
|
असंभाविते
asaṁbhāvite
|
असंभाविताः
asaṁbhāvitāḥ
|
Instrumental |
असंभावितया
asaṁbhāvitayā
|
असंभाविताभ्याम्
asaṁbhāvitābhyām
|
असंभाविताभिः
asaṁbhāvitābhiḥ
|
Dative |
असंभावितायै
asaṁbhāvitāyai
|
असंभाविताभ्याम्
asaṁbhāvitābhyām
|
असंभाविताभ्यः
asaṁbhāvitābhyaḥ
|
Ablative |
असंभावितायाः
asaṁbhāvitāyāḥ
|
असंभाविताभ्याम्
asaṁbhāvitābhyām
|
असंभाविताभ्यः
asaṁbhāvitābhyaḥ
|
Genitive |
असंभावितायाः
asaṁbhāvitāyāḥ
|
असंभावितयोः
asaṁbhāvitayoḥ
|
असंभावितानाम्
asaṁbhāvitānām
|
Locative |
असंभावितायाम्
asaṁbhāvitāyām
|
असंभावितयोः
asaṁbhāvitayoḥ
|
असंभावितासु
asaṁbhāvitāsu
|