Sanskrit tools

Sanskrit declension


Declension of असंभाविता asaṁbhāvitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative असंभाविता asaṁbhāvitā
असंभाविते asaṁbhāvite
असंभाविताः asaṁbhāvitāḥ
Vocative असंभाविते asaṁbhāvite
असंभाविते asaṁbhāvite
असंभाविताः asaṁbhāvitāḥ
Accusative असंभाविताम् asaṁbhāvitām
असंभाविते asaṁbhāvite
असंभाविताः asaṁbhāvitāḥ
Instrumental असंभावितया asaṁbhāvitayā
असंभाविताभ्याम् asaṁbhāvitābhyām
असंभाविताभिः asaṁbhāvitābhiḥ
Dative असंभावितायै asaṁbhāvitāyai
असंभाविताभ्याम् asaṁbhāvitābhyām
असंभाविताभ्यः asaṁbhāvitābhyaḥ
Ablative असंभावितायाः asaṁbhāvitāyāḥ
असंभाविताभ्याम् asaṁbhāvitābhyām
असंभाविताभ्यः asaṁbhāvitābhyaḥ
Genitive असंभावितायाः asaṁbhāvitāyāḥ
असंभावितयोः asaṁbhāvitayoḥ
असंभावितानाम् asaṁbhāvitānām
Locative असंभावितायाम् asaṁbhāvitāyām
असंभावितयोः asaṁbhāvitayoḥ
असंभावितासु asaṁbhāvitāsu