Sanskrit tools

Sanskrit declension


Declension of असंभावित asaṁbhāvita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative असंभावितम् asaṁbhāvitam
असंभाविते asaṁbhāvite
असंभावितानि asaṁbhāvitāni
Vocative असंभावित asaṁbhāvita
असंभाविते asaṁbhāvite
असंभावितानि asaṁbhāvitāni
Accusative असंभावितम् asaṁbhāvitam
असंभाविते asaṁbhāvite
असंभावितानि asaṁbhāvitāni
Instrumental असंभावितेन asaṁbhāvitena
असंभाविताभ्याम् asaṁbhāvitābhyām
असंभावितैः asaṁbhāvitaiḥ
Dative असंभाविताय asaṁbhāvitāya
असंभाविताभ्याम् asaṁbhāvitābhyām
असंभावितेभ्यः asaṁbhāvitebhyaḥ
Ablative असंभावितात् asaṁbhāvitāt
असंभाविताभ्याम् asaṁbhāvitābhyām
असंभावितेभ्यः asaṁbhāvitebhyaḥ
Genitive असंभावितस्य asaṁbhāvitasya
असंभावितयोः asaṁbhāvitayoḥ
असंभावितानाम् asaṁbhāvitānām
Locative असंभाविते asaṁbhāvite
असंभावितयोः asaṁbhāvitayoḥ
असंभावितेषु asaṁbhāviteṣu