| Singular | Dual | Plural |
Nominative |
असंभावितोपमा
asaṁbhāvitopamā
|
असंभावितोपमे
asaṁbhāvitopame
|
असंभावितोपमाः
asaṁbhāvitopamāḥ
|
Vocative |
असंभावितोपमे
asaṁbhāvitopame
|
असंभावितोपमे
asaṁbhāvitopame
|
असंभावितोपमाः
asaṁbhāvitopamāḥ
|
Accusative |
असंभावितोपमाम्
asaṁbhāvitopamām
|
असंभावितोपमे
asaṁbhāvitopame
|
असंभावितोपमाः
asaṁbhāvitopamāḥ
|
Instrumental |
असंभावितोपमया
asaṁbhāvitopamayā
|
असंभावितोपमाभ्याम्
asaṁbhāvitopamābhyām
|
असंभावितोपमाभिः
asaṁbhāvitopamābhiḥ
|
Dative |
असंभावितोपमायै
asaṁbhāvitopamāyai
|
असंभावितोपमाभ्याम्
asaṁbhāvitopamābhyām
|
असंभावितोपमाभ्यः
asaṁbhāvitopamābhyaḥ
|
Ablative |
असंभावितोपमायाः
asaṁbhāvitopamāyāḥ
|
असंभावितोपमाभ्याम्
asaṁbhāvitopamābhyām
|
असंभावितोपमाभ्यः
asaṁbhāvitopamābhyaḥ
|
Genitive |
असंभावितोपमायाः
asaṁbhāvitopamāyāḥ
|
असंभावितोपमयोः
asaṁbhāvitopamayoḥ
|
असंभावितोपमानाम्
asaṁbhāvitopamānām
|
Locative |
असंभावितोपमायाम्
asaṁbhāvitopamāyām
|
असंभावितोपमयोः
asaṁbhāvitopamayoḥ
|
असंभावितोपमासु
asaṁbhāvitopamāsu
|