| Singular | Dual | Plural |
Nominative |
असंभाव्या
asaṁbhāvyā
|
असंभाव्ये
asaṁbhāvye
|
असंभाव्याः
asaṁbhāvyāḥ
|
Vocative |
असंभाव्ये
asaṁbhāvye
|
असंभाव्ये
asaṁbhāvye
|
असंभाव्याः
asaṁbhāvyāḥ
|
Accusative |
असंभाव्याम्
asaṁbhāvyām
|
असंभाव्ये
asaṁbhāvye
|
असंभाव्याः
asaṁbhāvyāḥ
|
Instrumental |
असंभाव्यया
asaṁbhāvyayā
|
असंभाव्याभ्याम्
asaṁbhāvyābhyām
|
असंभाव्याभिः
asaṁbhāvyābhiḥ
|
Dative |
असंभाव्यायै
asaṁbhāvyāyai
|
असंभाव्याभ्याम्
asaṁbhāvyābhyām
|
असंभाव्याभ्यः
asaṁbhāvyābhyaḥ
|
Ablative |
असंभाव्यायाः
asaṁbhāvyāyāḥ
|
असंभाव्याभ्याम्
asaṁbhāvyābhyām
|
असंभाव्याभ्यः
asaṁbhāvyābhyaḥ
|
Genitive |
असंभाव्यायाः
asaṁbhāvyāyāḥ
|
असंभाव्ययोः
asaṁbhāvyayoḥ
|
असंभाव्यानाम्
asaṁbhāvyānām
|
Locative |
असंभाव्यायाम्
asaṁbhāvyāyām
|
असंभाव्ययोः
asaṁbhāvyayoḥ
|
असंभाव्यासु
asaṁbhāvyāsu
|