Sanskrit tools

Sanskrit declension


Declension of असंभूति asaṁbhūti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative असंभूतिः asaṁbhūtiḥ
असंभूती asaṁbhūtī
असंभूतयः asaṁbhūtayaḥ
Vocative असंभूते asaṁbhūte
असंभूती asaṁbhūtī
असंभूतयः asaṁbhūtayaḥ
Accusative असंभूतिम् asaṁbhūtim
असंभूती asaṁbhūtī
असंभूतीः asaṁbhūtīḥ
Instrumental असंभूत्या asaṁbhūtyā
असंभूतिभ्याम् asaṁbhūtibhyām
असंभूतिभिः asaṁbhūtibhiḥ
Dative असंभूतये asaṁbhūtaye
असंभूत्यै asaṁbhūtyai
असंभूतिभ्याम् asaṁbhūtibhyām
असंभूतिभ्यः asaṁbhūtibhyaḥ
Ablative असंभूतेः asaṁbhūteḥ
असंभूत्याः asaṁbhūtyāḥ
असंभूतिभ्याम् asaṁbhūtibhyām
असंभूतिभ्यः asaṁbhūtibhyaḥ
Genitive असंभूतेः asaṁbhūteḥ
असंभूत्याः asaṁbhūtyāḥ
असंभूत्योः asaṁbhūtyoḥ
असंभूतीनाम् asaṁbhūtīnām
Locative असंभूतौ asaṁbhūtau
असंभूत्याम् asaṁbhūtyām
असंभूत्योः asaṁbhūtyoḥ
असंभूतिषु asaṁbhūtiṣu