Singular | Dual | Plural | |
Nominative |
असंभूतिः
asaṁbhūtiḥ |
असंभूती
asaṁbhūtī |
असंभूतयः
asaṁbhūtayaḥ |
Vocative |
असंभूते
asaṁbhūte |
असंभूती
asaṁbhūtī |
असंभूतयः
asaṁbhūtayaḥ |
Accusative |
असंभूतिम्
asaṁbhūtim |
असंभूती
asaṁbhūtī |
असंभूतीः
asaṁbhūtīḥ |
Instrumental |
असंभूत्या
asaṁbhūtyā |
असंभूतिभ्याम्
asaṁbhūtibhyām |
असंभूतिभिः
asaṁbhūtibhiḥ |
Dative |
असंभूतये
asaṁbhūtaye असंभूत्यै asaṁbhūtyai |
असंभूतिभ्याम्
asaṁbhūtibhyām |
असंभूतिभ्यः
asaṁbhūtibhyaḥ |
Ablative |
असंभूतेः
asaṁbhūteḥ असंभूत्याः asaṁbhūtyāḥ |
असंभूतिभ्याम्
asaṁbhūtibhyām |
असंभूतिभ्यः
asaṁbhūtibhyaḥ |
Genitive |
असंभूतेः
asaṁbhūteḥ असंभूत्याः asaṁbhūtyāḥ |
असंभूत्योः
asaṁbhūtyoḥ |
असंभूतीनाम्
asaṁbhūtīnām |
Locative |
असंभूतौ
asaṁbhūtau असंभूत्याम् asaṁbhūtyām |
असंभूत्योः
asaṁbhūtyoḥ |
असंभूतिषु
asaṁbhūtiṣu |