| Singular | Dual | Plural |
Nominative |
असंभाष्यम्
asaṁbhāṣyam
|
असंभाष्ये
asaṁbhāṣye
|
असंभाष्याणि
asaṁbhāṣyāṇi
|
Vocative |
असंभाष्य
asaṁbhāṣya
|
असंभाष्ये
asaṁbhāṣye
|
असंभाष्याणि
asaṁbhāṣyāṇi
|
Accusative |
असंभाष्यम्
asaṁbhāṣyam
|
असंभाष्ये
asaṁbhāṣye
|
असंभाष्याणि
asaṁbhāṣyāṇi
|
Instrumental |
असंभाष्येण
asaṁbhāṣyeṇa
|
असंभाष्याभ्याम्
asaṁbhāṣyābhyām
|
असंभाष्यैः
asaṁbhāṣyaiḥ
|
Dative |
असंभाष्याय
asaṁbhāṣyāya
|
असंभाष्याभ्याम्
asaṁbhāṣyābhyām
|
असंभाष्येभ्यः
asaṁbhāṣyebhyaḥ
|
Ablative |
असंभाष्यात्
asaṁbhāṣyāt
|
असंभाष्याभ्याम्
asaṁbhāṣyābhyām
|
असंभाष्येभ्यः
asaṁbhāṣyebhyaḥ
|
Genitive |
असंभाष्यस्य
asaṁbhāṣyasya
|
असंभाष्ययोः
asaṁbhāṣyayoḥ
|
असंभाष्याणाम्
asaṁbhāṣyāṇām
|
Locative |
असंभाष्ये
asaṁbhāṣye
|
असंभाष्ययोः
asaṁbhāṣyayoḥ
|
असंभाष्येषु
asaṁbhāṣyeṣu
|