Sanskrit tools

Sanskrit declension


Declension of असंभाष्य asaṁbhāṣya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative असंभाष्यम् asaṁbhāṣyam
असंभाष्ये asaṁbhāṣye
असंभाष्याणि asaṁbhāṣyāṇi
Vocative असंभाष्य asaṁbhāṣya
असंभाष्ये asaṁbhāṣye
असंभाष्याणि asaṁbhāṣyāṇi
Accusative असंभाष्यम् asaṁbhāṣyam
असंभाष्ये asaṁbhāṣye
असंभाष्याणि asaṁbhāṣyāṇi
Instrumental असंभाष्येण asaṁbhāṣyeṇa
असंभाष्याभ्याम् asaṁbhāṣyābhyām
असंभाष्यैः asaṁbhāṣyaiḥ
Dative असंभाष्याय asaṁbhāṣyāya
असंभाष्याभ्याम् asaṁbhāṣyābhyām
असंभाष्येभ्यः asaṁbhāṣyebhyaḥ
Ablative असंभाष्यात् asaṁbhāṣyāt
असंभाष्याभ्याम् asaṁbhāṣyābhyām
असंभाष्येभ्यः asaṁbhāṣyebhyaḥ
Genitive असंभाष्यस्य asaṁbhāṣyasya
असंभाष्ययोः asaṁbhāṣyayoḥ
असंभाष्याणाम् asaṁbhāṣyāṇām
Locative असंभाष्ये asaṁbhāṣye
असंभाष्ययोः asaṁbhāṣyayoḥ
असंभाष्येषु asaṁbhāṣyeṣu