Sanskrit tools

Sanskrit declension


Declension of असंभिन्दत् asaṁbhindat, m.

Reference(s): Müller p. 82, §182 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative असंभिन्दन् asaṁbhindan
असंभिन्दन्तौ asaṁbhindantau
असंभिन्दन्तः asaṁbhindantaḥ
Vocative असंभिन्दन् asaṁbhindan
असंभिन्दन्तौ asaṁbhindantau
असंभिन्दन्तः asaṁbhindantaḥ
Accusative असंभिन्दन्तम् asaṁbhindantam
असंभिन्दन्तौ asaṁbhindantau
असंभिन्दतः asaṁbhindataḥ
Instrumental असंभिन्दता asaṁbhindatā
असंभिन्दद्भ्याम् asaṁbhindadbhyām
असंभिन्दद्भिः asaṁbhindadbhiḥ
Dative असंभिन्दते asaṁbhindate
असंभिन्दद्भ्याम् asaṁbhindadbhyām
असंभिन्दद्भ्यः asaṁbhindadbhyaḥ
Ablative असंभिन्दतः asaṁbhindataḥ
असंभिन्दद्भ्याम् asaṁbhindadbhyām
असंभिन्दद्भ्यः asaṁbhindadbhyaḥ
Genitive असंभिन्दतः asaṁbhindataḥ
असंभिन्दतोः asaṁbhindatoḥ
असंभिन्दताम् asaṁbhindatām
Locative असंभिन्दति asaṁbhindati
असंभिन्दतोः asaṁbhindatoḥ
असंभिन्दत्सु asaṁbhindatsu