Sanskrit tools

Sanskrit declension


Declension of असंभिन्न asaṁbhinna, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative असंभिन्नः asaṁbhinnaḥ
असंभिन्नौ asaṁbhinnau
असंभिन्नाः asaṁbhinnāḥ
Vocative असंभिन्न asaṁbhinna
असंभिन्नौ asaṁbhinnau
असंभिन्नाः asaṁbhinnāḥ
Accusative असंभिन्नम् asaṁbhinnam
असंभिन्नौ asaṁbhinnau
असंभिन्नान् asaṁbhinnān
Instrumental असंभिन्नेन asaṁbhinnena
असंभिन्नाभ्याम् asaṁbhinnābhyām
असंभिन्नैः asaṁbhinnaiḥ
Dative असंभिन्नाय asaṁbhinnāya
असंभिन्नाभ्याम् asaṁbhinnābhyām
असंभिन्नेभ्यः asaṁbhinnebhyaḥ
Ablative असंभिन्नात् asaṁbhinnāt
असंभिन्नाभ्याम् asaṁbhinnābhyām
असंभिन्नेभ्यः asaṁbhinnebhyaḥ
Genitive असंभिन्नस्य asaṁbhinnasya
असंभिन्नयोः asaṁbhinnayoḥ
असंभिन्नानाम् asaṁbhinnānām
Locative असंभिन्ने asaṁbhinne
असंभिन्नयोः asaṁbhinnayoḥ
असंभिन्नेषु asaṁbhinneṣu