| Singular | Dual | Plural |
Nominative |
असंभेद्यः
asaṁbhedyaḥ
|
असंभेद्यौ
asaṁbhedyau
|
असंभेद्याः
asaṁbhedyāḥ
|
Vocative |
असंभेद्य
asaṁbhedya
|
असंभेद्यौ
asaṁbhedyau
|
असंभेद्याः
asaṁbhedyāḥ
|
Accusative |
असंभेद्यम्
asaṁbhedyam
|
असंभेद्यौ
asaṁbhedyau
|
असंभेद्यान्
asaṁbhedyān
|
Instrumental |
असंभेद्येन
asaṁbhedyena
|
असंभेद्याभ्याम्
asaṁbhedyābhyām
|
असंभेद्यैः
asaṁbhedyaiḥ
|
Dative |
असंभेद्याय
asaṁbhedyāya
|
असंभेद्याभ्याम्
asaṁbhedyābhyām
|
असंभेद्येभ्यः
asaṁbhedyebhyaḥ
|
Ablative |
असंभेद्यात्
asaṁbhedyāt
|
असंभेद्याभ्याम्
asaṁbhedyābhyām
|
असंभेद्येभ्यः
asaṁbhedyebhyaḥ
|
Genitive |
असंभेद्यस्य
asaṁbhedyasya
|
असंभेद्ययोः
asaṁbhedyayoḥ
|
असंभेद्यानाम्
asaṁbhedyānām
|
Locative |
असंभेद्ये
asaṁbhedye
|
असंभेद्ययोः
asaṁbhedyayoḥ
|
असंभेद्येषु
asaṁbhedyeṣu
|