Sanskrit tools

Sanskrit declension


Declension of असंभोज्य asaṁbhojya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative असंभोज्यः asaṁbhojyaḥ
असंभोज्यौ asaṁbhojyau
असंभोज्याः asaṁbhojyāḥ
Vocative असंभोज्य asaṁbhojya
असंभोज्यौ asaṁbhojyau
असंभोज्याः asaṁbhojyāḥ
Accusative असंभोज्यम् asaṁbhojyam
असंभोज्यौ asaṁbhojyau
असंभोज्यान् asaṁbhojyān
Instrumental असंभोज्येन asaṁbhojyena
असंभोज्याभ्याम् asaṁbhojyābhyām
असंभोज्यैः asaṁbhojyaiḥ
Dative असंभोज्याय asaṁbhojyāya
असंभोज्याभ्याम् asaṁbhojyābhyām
असंभोज्येभ्यः asaṁbhojyebhyaḥ
Ablative असंभोज्यात् asaṁbhojyāt
असंभोज्याभ्याम् asaṁbhojyābhyām
असंभोज्येभ्यः asaṁbhojyebhyaḥ
Genitive असंभोज्यस्य asaṁbhojyasya
असंभोज्ययोः asaṁbhojyayoḥ
असंभोज्यानाम् asaṁbhojyānām
Locative असंभोज्ये asaṁbhojye
असंभोज्ययोः asaṁbhojyayoḥ
असंभोज्येषु asaṁbhojyeṣu