| Singular | Dual | Plural |
Nominative |
असंभोज्यम्
asaṁbhojyam
|
असंभोज्ये
asaṁbhojye
|
असंभोज्यानि
asaṁbhojyāni
|
Vocative |
असंभोज्य
asaṁbhojya
|
असंभोज्ये
asaṁbhojye
|
असंभोज्यानि
asaṁbhojyāni
|
Accusative |
असंभोज्यम्
asaṁbhojyam
|
असंभोज्ये
asaṁbhojye
|
असंभोज्यानि
asaṁbhojyāni
|
Instrumental |
असंभोज्येन
asaṁbhojyena
|
असंभोज्याभ्याम्
asaṁbhojyābhyām
|
असंभोज्यैः
asaṁbhojyaiḥ
|
Dative |
असंभोज्याय
asaṁbhojyāya
|
असंभोज्याभ्याम्
asaṁbhojyābhyām
|
असंभोज्येभ्यः
asaṁbhojyebhyaḥ
|
Ablative |
असंभोज्यात्
asaṁbhojyāt
|
असंभोज्याभ्याम्
asaṁbhojyābhyām
|
असंभोज्येभ्यः
asaṁbhojyebhyaḥ
|
Genitive |
असंभोज्यस्य
asaṁbhojyasya
|
असंभोज्ययोः
asaṁbhojyayoḥ
|
असंभोज्यानाम्
asaṁbhojyānām
|
Locative |
असंभोज्ये
asaṁbhojye
|
असंभोज्ययोः
asaṁbhojyayoḥ
|
असंभोज्येषु
asaṁbhojyeṣu
|