Sanskrit tools

Sanskrit declension


Declension of असंभ्रम asaṁbhrama, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative असंभ्रमः asaṁbhramaḥ
असंभ्रमौ asaṁbhramau
असंभ्रमाः asaṁbhramāḥ
Vocative असंभ्रम asaṁbhrama
असंभ्रमौ asaṁbhramau
असंभ्रमाः asaṁbhramāḥ
Accusative असंभ्रमम् asaṁbhramam
असंभ्रमौ asaṁbhramau
असंभ्रमान् asaṁbhramān
Instrumental असंभ्रमेण asaṁbhrameṇa
असंभ्रमाभ्याम् asaṁbhramābhyām
असंभ्रमैः asaṁbhramaiḥ
Dative असंभ्रमाय asaṁbhramāya
असंभ्रमाभ्याम् asaṁbhramābhyām
असंभ्रमेभ्यः asaṁbhramebhyaḥ
Ablative असंभ्रमात् asaṁbhramāt
असंभ्रमाभ्याम् asaṁbhramābhyām
असंभ्रमेभ्यः asaṁbhramebhyaḥ
Genitive असंभ्रमस्य asaṁbhramasya
असंभ्रमयोः asaṁbhramayoḥ
असंभ्रमाणाम् asaṁbhramāṇām
Locative असंभ्रमे asaṁbhrame
असंभ्रमयोः asaṁbhramayoḥ
असंभ्रमेषु asaṁbhrameṣu