Sanskrit tools

Sanskrit declension


Declension of असंभ्रमा asaṁbhramā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative असंभ्रमा asaṁbhramā
असंभ्रमे asaṁbhrame
असंभ्रमाः asaṁbhramāḥ
Vocative असंभ्रमे asaṁbhrame
असंभ्रमे asaṁbhrame
असंभ्रमाः asaṁbhramāḥ
Accusative असंभ्रमाम् asaṁbhramām
असंभ्रमे asaṁbhrame
असंभ्रमाः asaṁbhramāḥ
Instrumental असंभ्रमया asaṁbhramayā
असंभ्रमाभ्याम् asaṁbhramābhyām
असंभ्रमाभिः asaṁbhramābhiḥ
Dative असंभ्रमायै asaṁbhramāyai
असंभ्रमाभ्याम् asaṁbhramābhyām
असंभ्रमाभ्यः asaṁbhramābhyaḥ
Ablative असंभ्रमायाः asaṁbhramāyāḥ
असंभ्रमाभ्याम् asaṁbhramābhyām
असंभ्रमाभ्यः asaṁbhramābhyaḥ
Genitive असंभ्रमायाः asaṁbhramāyāḥ
असंभ्रमयोः asaṁbhramayoḥ
असंभ्रमाणाम् asaṁbhramāṇām
Locative असंभ्रमायाम् asaṁbhramāyām
असंभ्रमयोः asaṁbhramayoḥ
असंभ्रमासु asaṁbhramāsu