Singular | Dual | Plural | |
Nominative |
असंमतिः
asaṁmatiḥ |
असंमती
asaṁmatī |
असंमतयः
asaṁmatayaḥ |
Vocative |
असंमते
asaṁmate |
असंमती
asaṁmatī |
असंमतयः
asaṁmatayaḥ |
Accusative |
असंमतिम्
asaṁmatim |
असंमती
asaṁmatī |
असंमतीः
asaṁmatīḥ |
Instrumental |
असंमत्या
asaṁmatyā |
असंमतिभ्याम्
asaṁmatibhyām |
असंमतिभिः
asaṁmatibhiḥ |
Dative |
असंमतये
asaṁmataye असंमत्यै asaṁmatyai |
असंमतिभ्याम्
asaṁmatibhyām |
असंमतिभ्यः
asaṁmatibhyaḥ |
Ablative |
असंमतेः
asaṁmateḥ असंमत्याः asaṁmatyāḥ |
असंमतिभ्याम्
asaṁmatibhyām |
असंमतिभ्यः
asaṁmatibhyaḥ |
Genitive |
असंमतेः
asaṁmateḥ असंमत्याः asaṁmatyāḥ |
असंमत्योः
asaṁmatyoḥ |
असंमतीनाम्
asaṁmatīnām |
Locative |
असंमतौ
asaṁmatau असंमत्याम् asaṁmatyām |
असंमत्योः
asaṁmatyoḥ |
असंमतिषु
asaṁmatiṣu |