Sanskrit tools

Sanskrit declension


Declension of असंमुख asaṁmukha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative असंमुखम् asaṁmukham
असंमुखे asaṁmukhe
असंमुखानि asaṁmukhāni
Vocative असंमुख asaṁmukha
असंमुखे asaṁmukhe
असंमुखानि asaṁmukhāni
Accusative असंमुखम् asaṁmukham
असंमुखे asaṁmukhe
असंमुखानि asaṁmukhāni
Instrumental असंमुखेन asaṁmukhena
असंमुखाभ्याम् asaṁmukhābhyām
असंमुखैः asaṁmukhaiḥ
Dative असंमुखाय asaṁmukhāya
असंमुखाभ्याम् asaṁmukhābhyām
असंमुखेभ्यः asaṁmukhebhyaḥ
Ablative असंमुखात् asaṁmukhāt
असंमुखाभ्याम् asaṁmukhābhyām
असंमुखेभ्यः asaṁmukhebhyaḥ
Genitive असंमुखस्य asaṁmukhasya
असंमुखयोः asaṁmukhayoḥ
असंमुखानाम् asaṁmukhānām
Locative असंमुखे asaṁmukhe
असंमुखयोः asaṁmukhayoḥ
असंमुखेषु asaṁmukheṣu