Sanskrit tools

Sanskrit declension


Declension of असंमुग्ध asaṁmugdha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative असंमुग्धः asaṁmugdhaḥ
असंमुग्धौ asaṁmugdhau
असंमुग्धाः asaṁmugdhāḥ
Vocative असंमुग्ध asaṁmugdha
असंमुग्धौ asaṁmugdhau
असंमुग्धाः asaṁmugdhāḥ
Accusative असंमुग्धम् asaṁmugdham
असंमुग्धौ asaṁmugdhau
असंमुग्धान् asaṁmugdhān
Instrumental असंमुग्धेन asaṁmugdhena
असंमुग्धाभ्याम् asaṁmugdhābhyām
असंमुग्धैः asaṁmugdhaiḥ
Dative असंमुग्धाय asaṁmugdhāya
असंमुग्धाभ्याम् asaṁmugdhābhyām
असंमुग्धेभ्यः asaṁmugdhebhyaḥ
Ablative असंमुग्धात् asaṁmugdhāt
असंमुग्धाभ्याम् asaṁmugdhābhyām
असंमुग्धेभ्यः asaṁmugdhebhyaḥ
Genitive असंमुग्धस्य asaṁmugdhasya
असंमुग्धयोः asaṁmugdhayoḥ
असंमुग्धानाम् asaṁmugdhānām
Locative असंमुग्धे asaṁmugdhe
असंमुग्धयोः asaṁmugdhayoḥ
असंमुग्धेषु asaṁmugdheṣu