Sanskrit tools

Sanskrit declension


Declension of असंमुग्धा asaṁmugdhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative असंमुग्धा asaṁmugdhā
असंमुग्धे asaṁmugdhe
असंमुग्धाः asaṁmugdhāḥ
Vocative असंमुग्धे asaṁmugdhe
असंमुग्धे asaṁmugdhe
असंमुग्धाः asaṁmugdhāḥ
Accusative असंमुग्धाम् asaṁmugdhām
असंमुग्धे asaṁmugdhe
असंमुग्धाः asaṁmugdhāḥ
Instrumental असंमुग्धया asaṁmugdhayā
असंमुग्धाभ्याम् asaṁmugdhābhyām
असंमुग्धाभिः asaṁmugdhābhiḥ
Dative असंमुग्धायै asaṁmugdhāyai
असंमुग्धाभ्याम् asaṁmugdhābhyām
असंमुग्धाभ्यः asaṁmugdhābhyaḥ
Ablative असंमुग्धायाः asaṁmugdhāyāḥ
असंमुग्धाभ्याम् asaṁmugdhābhyām
असंमुग्धाभ्यः asaṁmugdhābhyaḥ
Genitive असंमुग्धायाः asaṁmugdhāyāḥ
असंमुग्धयोः asaṁmugdhayoḥ
असंमुग्धानाम् asaṁmugdhānām
Locative असंमुग्धायाम् asaṁmugdhāyām
असंमुग्धयोः asaṁmugdhayoḥ
असंमुग्धासु asaṁmugdhāsu