| Singular | Dual | Plural |
Nominative |
असंमूढः
asaṁmūḍhaḥ
|
असंमूढौ
asaṁmūḍhau
|
असंमूढाः
asaṁmūḍhāḥ
|
Vocative |
असंमूढ
asaṁmūḍha
|
असंमूढौ
asaṁmūḍhau
|
असंमूढाः
asaṁmūḍhāḥ
|
Accusative |
असंमूढम्
asaṁmūḍham
|
असंमूढौ
asaṁmūḍhau
|
असंमूढान्
asaṁmūḍhān
|
Instrumental |
असंमूढेन
asaṁmūḍhena
|
असंमूढाभ्याम्
asaṁmūḍhābhyām
|
असंमूढैः
asaṁmūḍhaiḥ
|
Dative |
असंमूढाय
asaṁmūḍhāya
|
असंमूढाभ्याम्
asaṁmūḍhābhyām
|
असंमूढेभ्यः
asaṁmūḍhebhyaḥ
|
Ablative |
असंमूढात्
asaṁmūḍhāt
|
असंमूढाभ्याम्
asaṁmūḍhābhyām
|
असंमूढेभ्यः
asaṁmūḍhebhyaḥ
|
Genitive |
असंमूढस्य
asaṁmūḍhasya
|
असंमूढयोः
asaṁmūḍhayoḥ
|
असंमूढानाम्
asaṁmūḍhānām
|
Locative |
असंमूढे
asaṁmūḍhe
|
असंमूढयोः
asaṁmūḍhayoḥ
|
असंमूढेषु
asaṁmūḍheṣu
|