Sanskrit tools

Sanskrit declension


Declension of असंमूढ asaṁmūḍha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative असंमूढम् asaṁmūḍham
असंमूढे asaṁmūḍhe
असंमूढानि asaṁmūḍhāni
Vocative असंमूढ asaṁmūḍha
असंमूढे asaṁmūḍhe
असंमूढानि asaṁmūḍhāni
Accusative असंमूढम् asaṁmūḍham
असंमूढे asaṁmūḍhe
असंमूढानि asaṁmūḍhāni
Instrumental असंमूढेन asaṁmūḍhena
असंमूढाभ्याम् asaṁmūḍhābhyām
असंमूढैः asaṁmūḍhaiḥ
Dative असंमूढाय asaṁmūḍhāya
असंमूढाभ्याम् asaṁmūḍhābhyām
असंमूढेभ्यः asaṁmūḍhebhyaḥ
Ablative असंमूढात् asaṁmūḍhāt
असंमूढाभ्याम् asaṁmūḍhābhyām
असंमूढेभ्यः asaṁmūḍhebhyaḥ
Genitive असंमूढस्य asaṁmūḍhasya
असंमूढयोः asaṁmūḍhayoḥ
असंमूढानाम् asaṁmūḍhānām
Locative असंमूढे asaṁmūḍhe
असंमूढयोः asaṁmūḍhayoḥ
असंमूढेषु asaṁmūḍheṣu