| Singular | Dual | Plural |
Nominative |
असंमृष्टा
asaṁmṛṣṭā
|
असंमृष्टे
asaṁmṛṣṭe
|
असंमृष्टाः
asaṁmṛṣṭāḥ
|
Vocative |
असंमृष्टे
asaṁmṛṣṭe
|
असंमृष्टे
asaṁmṛṣṭe
|
असंमृष्टाः
asaṁmṛṣṭāḥ
|
Accusative |
असंमृष्टाम्
asaṁmṛṣṭām
|
असंमृष्टे
asaṁmṛṣṭe
|
असंमृष्टाः
asaṁmṛṣṭāḥ
|
Instrumental |
असंमृष्टया
asaṁmṛṣṭayā
|
असंमृष्टाभ्याम्
asaṁmṛṣṭābhyām
|
असंमृष्टाभिः
asaṁmṛṣṭābhiḥ
|
Dative |
असंमृष्टायै
asaṁmṛṣṭāyai
|
असंमृष्टाभ्याम्
asaṁmṛṣṭābhyām
|
असंमृष्टाभ्यः
asaṁmṛṣṭābhyaḥ
|
Ablative |
असंमृष्टायाः
asaṁmṛṣṭāyāḥ
|
असंमृष्टाभ्याम्
asaṁmṛṣṭābhyām
|
असंमृष्टाभ्यः
asaṁmṛṣṭābhyaḥ
|
Genitive |
असंमृष्टायाः
asaṁmṛṣṭāyāḥ
|
असंमृष्टयोः
asaṁmṛṣṭayoḥ
|
असंमृष्टानाम्
asaṁmṛṣṭānām
|
Locative |
असंमृष्टायाम्
asaṁmṛṣṭāyām
|
असंमृष्टयोः
asaṁmṛṣṭayoḥ
|
असंमृष्टासु
asaṁmṛṣṭāsu
|