Sanskrit tools

Sanskrit declension


Declension of असंमृष्टा asaṁmṛṣṭā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative असंमृष्टा asaṁmṛṣṭā
असंमृष्टे asaṁmṛṣṭe
असंमृष्टाः asaṁmṛṣṭāḥ
Vocative असंमृष्टे asaṁmṛṣṭe
असंमृष्टे asaṁmṛṣṭe
असंमृष्टाः asaṁmṛṣṭāḥ
Accusative असंमृष्टाम् asaṁmṛṣṭām
असंमृष्टे asaṁmṛṣṭe
असंमृष्टाः asaṁmṛṣṭāḥ
Instrumental असंमृष्टया asaṁmṛṣṭayā
असंमृष्टाभ्याम् asaṁmṛṣṭābhyām
असंमृष्टाभिः asaṁmṛṣṭābhiḥ
Dative असंमृष्टायै asaṁmṛṣṭāyai
असंमृष्टाभ्याम् asaṁmṛṣṭābhyām
असंमृष्टाभ्यः asaṁmṛṣṭābhyaḥ
Ablative असंमृष्टायाः asaṁmṛṣṭāyāḥ
असंमृष्टाभ्याम् asaṁmṛṣṭābhyām
असंमृष्टाभ्यः asaṁmṛṣṭābhyaḥ
Genitive असंमृष्टायाः asaṁmṛṣṭāyāḥ
असंमृष्टयोः asaṁmṛṣṭayoḥ
असंमृष्टानाम् asaṁmṛṣṭānām
Locative असंमृष्टायाम् asaṁmṛṣṭāyām
असंमृष्टयोः asaṁmṛṣṭayoḥ
असंमृष्टासु asaṁmṛṣṭāsu