| Singular | Dual | Plural |
Nominative |
असंमृष्टम्
asaṁmṛṣṭam
|
असंमृष्टे
asaṁmṛṣṭe
|
असंमृष्टानि
asaṁmṛṣṭāni
|
Vocative |
असंमृष्ट
asaṁmṛṣṭa
|
असंमृष्टे
asaṁmṛṣṭe
|
असंमृष्टानि
asaṁmṛṣṭāni
|
Accusative |
असंमृष्टम्
asaṁmṛṣṭam
|
असंमृष्टे
asaṁmṛṣṭe
|
असंमृष्टानि
asaṁmṛṣṭāni
|
Instrumental |
असंमृष्टेन
asaṁmṛṣṭena
|
असंमृष्टाभ्याम्
asaṁmṛṣṭābhyām
|
असंमृष्टैः
asaṁmṛṣṭaiḥ
|
Dative |
असंमृष्टाय
asaṁmṛṣṭāya
|
असंमृष्टाभ्याम्
asaṁmṛṣṭābhyām
|
असंमृष्टेभ्यः
asaṁmṛṣṭebhyaḥ
|
Ablative |
असंमृष्टात्
asaṁmṛṣṭāt
|
असंमृष्टाभ्याम्
asaṁmṛṣṭābhyām
|
असंमृष्टेभ्यः
asaṁmṛṣṭebhyaḥ
|
Genitive |
असंमृष्टस्य
asaṁmṛṣṭasya
|
असंमृष्टयोः
asaṁmṛṣṭayoḥ
|
असंमृष्टानाम्
asaṁmṛṣṭānām
|
Locative |
असंमृष्टे
asaṁmṛṣṭe
|
असंमृष्टयोः
asaṁmṛṣṭayoḥ
|
असंमृष्टेषु
asaṁmṛṣṭeṣu
|