Singular | Dual | Plural | |
Nominative |
असम्यक्कृतकारि
asamyakkṛtakāri |
असम्यक्कृतकारिणी
asamyakkṛtakāriṇī |
असम्यक्कृतकारीणि
asamyakkṛtakārīṇi |
Vocative |
असम्यक्कृतकारि
asamyakkṛtakāri असम्यक्कृतकारिन् asamyakkṛtakārin |
असम्यक्कृतकारिणी
asamyakkṛtakāriṇī |
असम्यक्कृतकारीणि
asamyakkṛtakārīṇi |
Accusative |
असम्यक्कृतकारि
asamyakkṛtakāri |
असम्यक्कृतकारिणी
asamyakkṛtakāriṇī |
असम्यक्कृतकारीणि
asamyakkṛtakārīṇi |
Instrumental |
असम्यक्कृतकारिणा
asamyakkṛtakāriṇā |
असम्यक्कृतकारिभ्याम्
asamyakkṛtakāribhyām |
असम्यक्कृतकारिभिः
asamyakkṛtakāribhiḥ |
Dative |
असम्यक्कृतकारिणे
asamyakkṛtakāriṇe |
असम्यक्कृतकारिभ्याम्
asamyakkṛtakāribhyām |
असम्यक्कृतकारिभ्यः
asamyakkṛtakāribhyaḥ |
Ablative |
असम्यक्कृतकारिणः
asamyakkṛtakāriṇaḥ |
असम्यक्कृतकारिभ्याम्
asamyakkṛtakāribhyām |
असम्यक्कृतकारिभ्यः
asamyakkṛtakāribhyaḥ |
Genitive |
असम्यक्कृतकारिणः
asamyakkṛtakāriṇaḥ |
असम्यक्कृतकारिणोः
asamyakkṛtakāriṇoḥ |
असम्यक्कृतकारिणम्
asamyakkṛtakāriṇam |
Locative |
असम्यक्कृतकारिणि
asamyakkṛtakāriṇi |
असम्यक्कृतकारिणोः
asamyakkṛtakāriṇoḥ |
असम्यक्कृतकारिषु
asamyakkṛtakāriṣu |