Sanskrit tools

Sanskrit declension


Declension of असम्यक्प्रयोग asamyakprayoga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative असम्यक्प्रयोगः asamyakprayogaḥ
असम्यक्प्रयोगौ asamyakprayogau
असम्यक्प्रयोगाः asamyakprayogāḥ
Vocative असम्यक्प्रयोग asamyakprayoga
असम्यक्प्रयोगौ asamyakprayogau
असम्यक्प्रयोगाः asamyakprayogāḥ
Accusative असम्यक्प्रयोगम् asamyakprayogam
असम्यक्प्रयोगौ asamyakprayogau
असम्यक्प्रयोगान् asamyakprayogān
Instrumental असम्यक्प्रयोगेण asamyakprayogeṇa
असम्यक्प्रयोगाभ्याम् asamyakprayogābhyām
असम्यक्प्रयोगैः asamyakprayogaiḥ
Dative असम्यक्प्रयोगाय asamyakprayogāya
असम्यक्प्रयोगाभ्याम् asamyakprayogābhyām
असम्यक्प्रयोगेभ्यः asamyakprayogebhyaḥ
Ablative असम्यक्प्रयोगात् asamyakprayogāt
असम्यक्प्रयोगाभ्याम् asamyakprayogābhyām
असम्यक्प्रयोगेभ्यः asamyakprayogebhyaḥ
Genitive असम्यक्प्रयोगस्य asamyakprayogasya
असम्यक्प्रयोगयोः asamyakprayogayoḥ
असम्यक्प्रयोगाणाम् asamyakprayogāṇām
Locative असम्यक्प्रयोगे asamyakprayoge
असम्यक्प्रयोगयोः asamyakprayogayoḥ
असम्यक्प्रयोगेषु asamyakprayogeṣu