Singular | Dual | Plural | |
Nominative |
हीयमानः
hīyamānaḥ |
हीयमानौ
hīyamānau |
हीयमानाः
hīyamānāḥ |
Vocative |
हीयमान
hīyamāna |
हीयमानौ
hīyamānau |
हीयमानाः
hīyamānāḥ |
Accusative |
हीयमानम्
hīyamānam |
हीयमानौ
hīyamānau |
हीयमानान्
hīyamānān |
Instrumental |
हीयमानेन
hīyamānena |
हीयमानाभ्याम्
hīyamānābhyām |
हीयमानैः
hīyamānaiḥ |
Dative |
हीयमानाय
hīyamānāya |
हीयमानाभ्याम्
hīyamānābhyām |
हीयमानेभ्यः
hīyamānebhyaḥ |
Ablative |
हीयमानात्
hīyamānāt |
हीयमानाभ्याम्
hīyamānābhyām |
हीयमानेभ्यः
hīyamānebhyaḥ |
Genitive |
हीयमानस्य
hīyamānasya |
हीयमानयोः
hīyamānayoḥ |
हीयमानानाम्
hīyamānānām |
Locative |
हीयमाने
hīyamāne |
हीयमानयोः
hīyamānayoḥ |
हीयमानेषु
hīyamāneṣu |