Sanskrit tools

Sanskrit declension


Declension of हीयमान hīyamāna, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative हीयमानः hīyamānaḥ
हीयमानौ hīyamānau
हीयमानाः hīyamānāḥ
Vocative हीयमान hīyamāna
हीयमानौ hīyamānau
हीयमानाः hīyamānāḥ
Accusative हीयमानम् hīyamānam
हीयमानौ hīyamānau
हीयमानान् hīyamānān
Instrumental हीयमानेन hīyamānena
हीयमानाभ्याम् hīyamānābhyām
हीयमानैः hīyamānaiḥ
Dative हीयमानाय hīyamānāya
हीयमानाभ्याम् hīyamānābhyām
हीयमानेभ्यः hīyamānebhyaḥ
Ablative हीयमानात् hīyamānāt
हीयमानाभ्याम् hīyamānābhyām
हीयमानेभ्यः hīyamānebhyaḥ
Genitive हीयमानस्य hīyamānasya
हीयमानयोः hīyamānayoḥ
हीयमानानाम् hīyamānānām
Locative हीयमाने hīyamāne
हीयमानयोः hīyamānayoḥ
हीयमानेषु hīyamāneṣu