Sanskrit tools

Sanskrit declension


Declension of हीयमान hīyamāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative हीयमानम् hīyamānam
हीयमाने hīyamāne
हीयमानानि hīyamānāni
Vocative हीयमान hīyamāna
हीयमाने hīyamāne
हीयमानानि hīyamānāni
Accusative हीयमानम् hīyamānam
हीयमाने hīyamāne
हीयमानानि hīyamānāni
Instrumental हीयमानेन hīyamānena
हीयमानाभ्याम् hīyamānābhyām
हीयमानैः hīyamānaiḥ
Dative हीयमानाय hīyamānāya
हीयमानाभ्याम् hīyamānābhyām
हीयमानेभ्यः hīyamānebhyaḥ
Ablative हीयमानात् hīyamānāt
हीयमानाभ्याम् hīyamānābhyām
हीयमानेभ्यः hīyamānebhyaḥ
Genitive हीयमानस्य hīyamānasya
हीयमानयोः hīyamānayoḥ
हीयमानानाम् hīyamānānām
Locative हीयमाने hīyamāne
हीयमानयोः hīyamānayoḥ
हीयमानेषु hīyamāneṣu