Singular | Dual | Plural | |
Nominative |
हाङ्गरः
hāṅgaraḥ |
हाङ्गरौ
hāṅgarau |
हाङ्गराः
hāṅgarāḥ |
Vocative |
हाङ्गर
hāṅgara |
हाङ्गरौ
hāṅgarau |
हाङ्गराः
hāṅgarāḥ |
Accusative |
हाङ्गरम्
hāṅgaram |
हाङ्गरौ
hāṅgarau |
हाङ्गरान्
hāṅgarān |
Instrumental |
हाङ्गरेण
hāṅgareṇa |
हाङ्गराभ्याम्
hāṅgarābhyām |
हाङ्गरैः
hāṅgaraiḥ |
Dative |
हाङ्गराय
hāṅgarāya |
हाङ्गराभ्याम्
hāṅgarābhyām |
हाङ्गरेभ्यः
hāṅgarebhyaḥ |
Ablative |
हाङ्गरात्
hāṅgarāt |
हाङ्गराभ्याम्
hāṅgarābhyām |
हाङ्गरेभ्यः
hāṅgarebhyaḥ |
Genitive |
हाङ्गरस्य
hāṅgarasya |
हाङ्गरयोः
hāṅgarayoḥ |
हाङ्गराणाम्
hāṅgarāṇām |
Locative |
हाङ्गरे
hāṅgare |
हाङ्गरयोः
hāṅgarayoḥ |
हाङ्गरेषु
hāṅgareṣu |