| Singular | Dual | Plural |
Nominative |
हाज्यखानः
hājyakhānaḥ
|
हाज्यखानौ
hājyakhānau
|
हाज्यखानाः
hājyakhānāḥ
|
Vocative |
हाज्यखान
hājyakhāna
|
हाज्यखानौ
hājyakhānau
|
हाज्यखानाः
hājyakhānāḥ
|
Accusative |
हाज्यखानम्
hājyakhānam
|
हाज्यखानौ
hājyakhānau
|
हाज्यखानान्
hājyakhānān
|
Instrumental |
हाज्यखानेन
hājyakhānena
|
हाज्यखानाभ्याम्
hājyakhānābhyām
|
हाज्यखानैः
hājyakhānaiḥ
|
Dative |
हाज्यखानाय
hājyakhānāya
|
हाज्यखानाभ्याम्
hājyakhānābhyām
|
हाज्यखानेभ्यः
hājyakhānebhyaḥ
|
Ablative |
हाज्यखानात्
hājyakhānāt
|
हाज्यखानाभ्याम्
hājyakhānābhyām
|
हाज्यखानेभ्यः
hājyakhānebhyaḥ
|
Genitive |
हाज्यखानस्य
hājyakhānasya
|
हाज्यखानयोः
hājyakhānayoḥ
|
हाज्यखानानाम्
hājyakhānānām
|
Locative |
हाज्यखाने
hājyakhāne
|
हाज्यखानयोः
hājyakhānayoḥ
|
हाज्यखानेषु
hājyakhāneṣu
|