| Singular | Dual | Plural |
Nominative |
हाटकेशानः
hāṭakeśānaḥ
|
हाटकेशानौ
hāṭakeśānau
|
हाटकेशानाः
hāṭakeśānāḥ
|
Vocative |
हाटकेशान
hāṭakeśāna
|
हाटकेशानौ
hāṭakeśānau
|
हाटकेशानाः
hāṭakeśānāḥ
|
Accusative |
हाटकेशानम्
hāṭakeśānam
|
हाटकेशानौ
hāṭakeśānau
|
हाटकेशानान्
hāṭakeśānān
|
Instrumental |
हाटकेशानेन
hāṭakeśānena
|
हाटकेशानाभ्याम्
hāṭakeśānābhyām
|
हाटकेशानैः
hāṭakeśānaiḥ
|
Dative |
हाटकेशानाय
hāṭakeśānāya
|
हाटकेशानाभ्याम्
hāṭakeśānābhyām
|
हाटकेशानेभ्यः
hāṭakeśānebhyaḥ
|
Ablative |
हाटकेशानात्
hāṭakeśānāt
|
हाटकेशानाभ्याम्
hāṭakeśānābhyām
|
हाटकेशानेभ्यः
hāṭakeśānebhyaḥ
|
Genitive |
हाटकेशानस्य
hāṭakeśānasya
|
हाटकेशानयोः
hāṭakeśānayoḥ
|
हाटकेशानानाम्
hāṭakeśānānām
|
Locative |
हाटकेशाने
hāṭakeśāne
|
हाटकेशानयोः
hāṭakeśānayoḥ
|
हाटकेशानेषु
hāṭakeśāneṣu
|