Sanskrit tools

Sanskrit declension


Declension of हाटकेश्वर hāṭakeśvara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative हाटकेश्वरः hāṭakeśvaraḥ
हाटकेश्वरौ hāṭakeśvarau
हाटकेश्वराः hāṭakeśvarāḥ
Vocative हाटकेश्वर hāṭakeśvara
हाटकेश्वरौ hāṭakeśvarau
हाटकेश्वराः hāṭakeśvarāḥ
Accusative हाटकेश्वरम् hāṭakeśvaram
हाटकेश्वरौ hāṭakeśvarau
हाटकेश्वरान् hāṭakeśvarān
Instrumental हाटकेश्वरेण hāṭakeśvareṇa
हाटकेश्वराभ्याम् hāṭakeśvarābhyām
हाटकेश्वरैः hāṭakeśvaraiḥ
Dative हाटकेश्वराय hāṭakeśvarāya
हाटकेश्वराभ्याम् hāṭakeśvarābhyām
हाटकेश्वरेभ्यः hāṭakeśvarebhyaḥ
Ablative हाटकेश्वरात् hāṭakeśvarāt
हाटकेश्वराभ्याम् hāṭakeśvarābhyām
हाटकेश्वरेभ्यः hāṭakeśvarebhyaḥ
Genitive हाटकेश्वरस्य hāṭakeśvarasya
हाटकेश्वरयोः hāṭakeśvarayoḥ
हाटकेश्वराणाम् hāṭakeśvarāṇām
Locative हाटकेश्वरे hāṭakeśvare
हाटकेश्वरयोः hāṭakeśvarayoḥ
हाटकेश्वरेषु hāṭakeśvareṣu