Sanskrit tools

Sanskrit declension


Declension of हाटकेश्वरमाहात्म्य hāṭakeśvaramāhātmya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative हाटकेश्वरमाहात्म्यम् hāṭakeśvaramāhātmyam
हाटकेश्वरमाहात्म्ये hāṭakeśvaramāhātmye
हाटकेश्वरमाहात्म्यानि hāṭakeśvaramāhātmyāni
Vocative हाटकेश्वरमाहात्म्य hāṭakeśvaramāhātmya
हाटकेश्वरमाहात्म्ये hāṭakeśvaramāhātmye
हाटकेश्वरमाहात्म्यानि hāṭakeśvaramāhātmyāni
Accusative हाटकेश्वरमाहात्म्यम् hāṭakeśvaramāhātmyam
हाटकेश्वरमाहात्म्ये hāṭakeśvaramāhātmye
हाटकेश्वरमाहात्म्यानि hāṭakeśvaramāhātmyāni
Instrumental हाटकेश्वरमाहात्म्येन hāṭakeśvaramāhātmyena
हाटकेश्वरमाहात्म्याभ्याम् hāṭakeśvaramāhātmyābhyām
हाटकेश्वरमाहात्म्यैः hāṭakeśvaramāhātmyaiḥ
Dative हाटकेश्वरमाहात्म्याय hāṭakeśvaramāhātmyāya
हाटकेश्वरमाहात्म्याभ्याम् hāṭakeśvaramāhātmyābhyām
हाटकेश्वरमाहात्म्येभ्यः hāṭakeśvaramāhātmyebhyaḥ
Ablative हाटकेश्वरमाहात्म्यात् hāṭakeśvaramāhātmyāt
हाटकेश्वरमाहात्म्याभ्याम् hāṭakeśvaramāhātmyābhyām
हाटकेश्वरमाहात्म्येभ्यः hāṭakeśvaramāhātmyebhyaḥ
Genitive हाटकेश्वरमाहात्म्यस्य hāṭakeśvaramāhātmyasya
हाटकेश्वरमाहात्म्ययोः hāṭakeśvaramāhātmyayoḥ
हाटकेश्वरमाहात्म्यानाम् hāṭakeśvaramāhātmyānām
Locative हाटकेश्वरमाहात्म्ये hāṭakeśvaramāhātmye
हाटकेश्वरमाहात्म्ययोः hāṭakeśvaramāhātmyayoḥ
हाटकेश्वरमाहात्म्येषु hāṭakeśvaramāhātmyeṣu