| Singular | Dual | Plural |
Nominative |
हाटकेश्वरमाहात्म्यम्
hāṭakeśvaramāhātmyam
|
हाटकेश्वरमाहात्म्ये
hāṭakeśvaramāhātmye
|
हाटकेश्वरमाहात्म्यानि
hāṭakeśvaramāhātmyāni
|
Vocative |
हाटकेश्वरमाहात्म्य
hāṭakeśvaramāhātmya
|
हाटकेश्वरमाहात्म्ये
hāṭakeśvaramāhātmye
|
हाटकेश्वरमाहात्म्यानि
hāṭakeśvaramāhātmyāni
|
Accusative |
हाटकेश्वरमाहात्म्यम्
hāṭakeśvaramāhātmyam
|
हाटकेश्वरमाहात्म्ये
hāṭakeśvaramāhātmye
|
हाटकेश्वरमाहात्म्यानि
hāṭakeśvaramāhātmyāni
|
Instrumental |
हाटकेश्वरमाहात्म्येन
hāṭakeśvaramāhātmyena
|
हाटकेश्वरमाहात्म्याभ्याम्
hāṭakeśvaramāhātmyābhyām
|
हाटकेश्वरमाहात्म्यैः
hāṭakeśvaramāhātmyaiḥ
|
Dative |
हाटकेश्वरमाहात्म्याय
hāṭakeśvaramāhātmyāya
|
हाटकेश्वरमाहात्म्याभ्याम्
hāṭakeśvaramāhātmyābhyām
|
हाटकेश्वरमाहात्म्येभ्यः
hāṭakeśvaramāhātmyebhyaḥ
|
Ablative |
हाटकेश्वरमाहात्म्यात्
hāṭakeśvaramāhātmyāt
|
हाटकेश्वरमाहात्म्याभ्याम्
hāṭakeśvaramāhātmyābhyām
|
हाटकेश्वरमाहात्म्येभ्यः
hāṭakeśvaramāhātmyebhyaḥ
|
Genitive |
हाटकेश्वरमाहात्म्यस्य
hāṭakeśvaramāhātmyasya
|
हाटकेश्वरमाहात्म्ययोः
hāṭakeśvaramāhātmyayoḥ
|
हाटकेश्वरमाहात्म्यानाम्
hāṭakeśvaramāhātmyānām
|
Locative |
हाटकेश्वरमाहात्म्ये
hāṭakeśvaramāhātmye
|
हाटकेश्वरमाहात्म्ययोः
hāṭakeśvaramāhātmyayoḥ
|
हाटकेश्वरमाहात्म्येषु
hāṭakeśvaramāhātmyeṣu
|