| Singular | Dual | Plural |
Nominative |
हाडिग्रामः
hāḍigrāmaḥ
|
हाडिग्रामौ
hāḍigrāmau
|
हाडिग्रामाः
hāḍigrāmāḥ
|
Vocative |
हाडिग्राम
hāḍigrāma
|
हाडिग्रामौ
hāḍigrāmau
|
हाडिग्रामाः
hāḍigrāmāḥ
|
Accusative |
हाडिग्रामम्
hāḍigrāmam
|
हाडिग्रामौ
hāḍigrāmau
|
हाडिग्रामान्
hāḍigrāmān
|
Instrumental |
हाडिग्रामेण
hāḍigrāmeṇa
|
हाडिग्रामाभ्याम्
hāḍigrāmābhyām
|
हाडिग्रामैः
hāḍigrāmaiḥ
|
Dative |
हाडिग्रामाय
hāḍigrāmāya
|
हाडिग्रामाभ्याम्
hāḍigrāmābhyām
|
हाडिग्रामेभ्यः
hāḍigrāmebhyaḥ
|
Ablative |
हाडिग्रामात्
hāḍigrāmāt
|
हाडिग्रामाभ्याम्
hāḍigrāmābhyām
|
हाडिग्रामेभ्यः
hāḍigrāmebhyaḥ
|
Genitive |
हाडिग्रामस्य
hāḍigrāmasya
|
हाडिग्रामयोः
hāḍigrāmayoḥ
|
हाडिग्रामाणाम्
hāḍigrāmāṇām
|
Locative |
हाडिग्रामे
hāḍigrāme
|
हाडिग्रामयोः
hāḍigrāmayoḥ
|
हाडिग्रामेषु
hāḍigrāmeṣu
|