| Singular | Dual | Plural |
Nominative |
हापुत्रिका
hāputrikā
|
हापुत्रिके
hāputrike
|
हापुत्रिकाः
hāputrikāḥ
|
Vocative |
हापुत्रिके
hāputrike
|
हापुत्रिके
hāputrike
|
हापुत्रिकाः
hāputrikāḥ
|
Accusative |
हापुत्रिकाम्
hāputrikām
|
हापुत्रिके
hāputrike
|
हापुत्रिकाः
hāputrikāḥ
|
Instrumental |
हापुत्रिकया
hāputrikayā
|
हापुत्रिकाभ्याम्
hāputrikābhyām
|
हापुत्रिकाभिः
hāputrikābhiḥ
|
Dative |
हापुत्रिकायै
hāputrikāyai
|
हापुत्रिकाभ्याम्
hāputrikābhyām
|
हापुत्रिकाभ्यः
hāputrikābhyaḥ
|
Ablative |
हापुत्रिकायाः
hāputrikāyāḥ
|
हापुत्रिकाभ्याम्
hāputrikābhyām
|
हापुत्रिकाभ्यः
hāputrikābhyaḥ
|
Genitive |
हापुत्रिकायाः
hāputrikāyāḥ
|
हापुत्रिकयोः
hāputrikayoḥ
|
हापुत्रिकाणाम्
hāputrikāṇām
|
Locative |
हापुत्रिकायाम्
hāputrikāyām
|
हापुत्रिकयोः
hāputrikayoḥ
|
हापुत्रिकासु
hāputrikāsu
|