Singular | Dual | Plural | |
Nominative |
हाफिका
hāphikā |
हाफिके
hāphike |
हाफिकाः
hāphikāḥ |
Vocative |
हाफिके
hāphike |
हाफिके
hāphike |
हाफिकाः
hāphikāḥ |
Accusative |
हाफिकाम्
hāphikām |
हाफिके
hāphike |
हाफिकाः
hāphikāḥ |
Instrumental |
हाफिकया
hāphikayā |
हाफिकाभ्याम्
hāphikābhyām |
हाफिकाभिः
hāphikābhiḥ |
Dative |
हाफिकायै
hāphikāyai |
हाफिकाभ्याम्
hāphikābhyām |
हाफिकाभ्यः
hāphikābhyaḥ |
Ablative |
हाफिकायाः
hāphikāyāḥ |
हाफिकाभ्याम्
hāphikābhyām |
हाफिकाभ्यः
hāphikābhyaḥ |
Genitive |
हाफिकायाः
hāphikāyāḥ |
हाफिकयोः
hāphikayoḥ |
हाफिकानाम्
hāphikānām |
Locative |
हाफिकायाम्
hāphikāyām |
हाफिकयोः
hāphikayoḥ |
हाफिकासु
hāphikāsu |